心经在线网
标题

三顾茅庐的故事_刘备三顾茅庐的故事_三顾茅庐的主人公是谁

来源:心经在线网作者:时间:2022-10-15 10:17:25
三顾茅庐的故事_刘备三顾茅庐的故事_三顾茅庐的主人公是谁三顾茅庐(sān gù máo lú):  顾:拜访;茅庐:草屋。原为汉末

  师兄在修行梵文心经的时候,师兄是可以去多多的了解心经梵文对照,这样我们念诵心经的效果也会更加的好,而且师兄也会知道梵文心经中讲解了什么内容,这样师兄修行佛法也是有好的效果,接下来,我们就去简单的了解心经梵文对照吧!

  心经梵文对照:

  中文:般若波罗蜜多心经

\

  梵文:Prajnaparamita

  英文:The Heart Sutra

  中文:(此一句无中文)

  梵文:Om namo Bhagavatyai Arya-Prajnaparamitayai!

  中文:观自在菩萨,行深般若菠萝蜜多时,照见五蕴皆空,度一切苦厄。

  梵文:Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.

  中文:舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。

  梵文:Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam.

  中文:舍利子,是诸法空相,不生不灭,不垢不净,不增不减。

  梵文:Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala aviamala, anuna aparipurnah.

\

  中文:是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无明,亦无无明尽,乃至无老死,亦无老死尽,无苦集灭道,无智亦无得,以无所得故。

  梵文:Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na-apraptih.

  中文:菩提萨埵,依般若菠萝蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。

  梵文:Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto nishtha-nirvana-praptah.

  中文:三世诸佛,依般若菠萝蜜多故,得阿耨多罗三藐三菩提。

  梵文:Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram samyaksambodhim abhisambuddhah.

  中文:故知般若菠萝蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。

\

  梵文:Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro "nuttara-mantro" samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah.

  中文:故说般若菠萝蜜多咒,即说咒曰:揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

  梵文:Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti prajnaparamita-hridayam samaptam.

  不管师兄修行的是哪种心经,都是不能离开坚持的念诵心经,而且师兄也要知道念诵心经的方法是什么,这样我们对心经的体会才会更加的好,梵文心经的内容也是能够体会到的。

相关推荐
热点栏目
推荐阅读
想牧之、千载尚神游,空山 想牧之、千载尚神游,空山

想牧之、千载尚神游,空山冷。古诗原文[挑错/完善...

想得玉人情,也合思量我。 想得玉人情,也合思量我。

想得玉人情,也合思量我。古诗原文[挑错/完善]出自...

想到他日是那样下场,则可 想到他日是那样下场,则可

想到他日是那样下场...

想见广寒宫殿,正云梳风掠 想见广寒宫殿,正云梳风掠

想见广寒宫殿,正云梳风掠。古诗原文[挑错/完善]出...

最新文章
想见读书头已白,隔溪猿哭 想见读书头已白,隔溪猿哭

想见读书头已白,隔溪猿哭瘴溪藤。古诗原文[挑错/...

想翠竹、碧梧风采,旧游何 想翠竹、碧梧风采,旧游何

想翠竹、碧梧风采,旧游何处。...

想边鸿孤唳,砌蛩私语。 想边鸿孤唳,砌蛩私语。

想边鸿孤唳,砌蛩私语。古诗原文[挑错/完善]出自宋...

惺惺惜惺惺 惺惺惜惺惺

惺惺惜惺惺古诗原文[挑错/完善]惺惺惜惺惺摘自清代...

想翠竹、碧梧风采,旧游何 想翠竹、碧梧风采,旧游何

想翠竹、碧梧风采,旧游何处。古诗原文[挑错/完善...

想得此时情切,泪沾红袖黦 想得此时情切,泪沾红袖黦

想得此时情切,泪沾红袖黦。...

想到他日是那样下场,则可 想到他日是那样下场,则可

想到他日是那样下场,则可以发愤矣。古诗原文[挑错...

想得玉人情,也合思量我。 想得玉人情,也合思量我。

想得玉人情,也合思量我。...

想边鸿孤唳,砌蛩私语。_1 想边鸿孤唳,砌蛩私语。_1

想边鸿孤唳,砌蛩私语。古诗原文[挑错/完善]出自 宋...

想见广寒宫殿,正云梳风掠 想见广寒宫殿,正云梳风掠

想见广寒宫殿,正云梳风掠。古诗原文[挑错/完善]出...

手机版 网站地图